Declension table of ?iddhavat

Deva

MasculineSingularDualPlural
Nominativeiddhavān iddhavantau iddhavantaḥ
Vocativeiddhavan iddhavantau iddhavantaḥ
Accusativeiddhavantam iddhavantau iddhavataḥ
Instrumentaliddhavatā iddhavadbhyām iddhavadbhiḥ
Dativeiddhavate iddhavadbhyām iddhavadbhyaḥ
Ablativeiddhavataḥ iddhavadbhyām iddhavadbhyaḥ
Genitiveiddhavataḥ iddhavatoḥ iddhavatām
Locativeiddhavati iddhavatoḥ iddhavatsu

Compound iddhavat -

Adverb -iddhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria