Declension table of ?indhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeindhiṣyamāṇā indhiṣyamāṇe indhiṣyamāṇāḥ
Vocativeindhiṣyamāṇe indhiṣyamāṇe indhiṣyamāṇāḥ
Accusativeindhiṣyamāṇām indhiṣyamāṇe indhiṣyamāṇāḥ
Instrumentalindhiṣyamāṇayā indhiṣyamāṇābhyām indhiṣyamāṇābhiḥ
Dativeindhiṣyamāṇāyai indhiṣyamāṇābhyām indhiṣyamāṇābhyaḥ
Ablativeindhiṣyamāṇāyāḥ indhiṣyamāṇābhyām indhiṣyamāṇābhyaḥ
Genitiveindhiṣyamāṇāyāḥ indhiṣyamāṇayoḥ indhiṣyamāṇānām
Locativeindhiṣyamāṇāyām indhiṣyamāṇayoḥ indhiṣyamāṇāsu

Adverb -indhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria