Declension table of ?indhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeindhiṣyamāṇam indhiṣyamāṇe indhiṣyamāṇāni
Vocativeindhiṣyamāṇa indhiṣyamāṇe indhiṣyamāṇāni
Accusativeindhiṣyamāṇam indhiṣyamāṇe indhiṣyamāṇāni
Instrumentalindhiṣyamāṇena indhiṣyamāṇābhyām indhiṣyamāṇaiḥ
Dativeindhiṣyamāṇāya indhiṣyamāṇābhyām indhiṣyamāṇebhyaḥ
Ablativeindhiṣyamāṇāt indhiṣyamāṇābhyām indhiṣyamāṇebhyaḥ
Genitiveindhiṣyamāṇasya indhiṣyamāṇayoḥ indhiṣyamāṇānām
Locativeindhiṣyamāṇe indhiṣyamāṇayoḥ indhiṣyamāṇeṣu

Compound indhiṣyamāṇa -

Adverb -indhiṣyamāṇam -indhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria