Declension table of ?indhāna

Deva

MasculineSingularDualPlural
Nominativeindhānaḥ indhānau indhānāḥ
Vocativeindhāna indhānau indhānāḥ
Accusativeindhānam indhānau indhānān
Instrumentalindhānena indhānābhyām indhānaiḥ indhānebhiḥ
Dativeindhānāya indhānābhyām indhānebhyaḥ
Ablativeindhānāt indhānābhyām indhānebhyaḥ
Genitiveindhānasya indhānayoḥ indhānānām
Locativeindhāne indhānayoḥ indhāneṣu

Compound indhāna -

Adverb -indhānam -indhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria