Declension table of ?indhanīya

Deva

NeuterSingularDualPlural
Nominativeindhanīyam indhanīye indhanīyāni
Vocativeindhanīya indhanīye indhanīyāni
Accusativeindhanīyam indhanīye indhanīyāni
Instrumentalindhanīyena indhanīyābhyām indhanīyaiḥ
Dativeindhanīyāya indhanīyābhyām indhanīyebhyaḥ
Ablativeindhanīyāt indhanīyābhyām indhanīyebhyaḥ
Genitiveindhanīyasya indhanīyayoḥ indhanīyānām
Locativeindhanīye indhanīyayoḥ indhanīyeṣu

Compound indhanīya -

Adverb -indhanīyam -indhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria