Declension table of ?indhanīya

Deva

MasculineSingularDualPlural
Nominativeindhanīyaḥ indhanīyau indhanīyāḥ
Vocativeindhanīya indhanīyau indhanīyāḥ
Accusativeindhanīyam indhanīyau indhanīyān
Instrumentalindhanīyena indhanīyābhyām indhanīyaiḥ indhanīyebhiḥ
Dativeindhanīyāya indhanīyābhyām indhanīyebhyaḥ
Ablativeindhanīyāt indhanīyābhyām indhanīyebhyaḥ
Genitiveindhanīyasya indhanīyayoḥ indhanīyānām
Locativeindhanīye indhanīyayoḥ indhanīyeṣu

Compound indhanīya -

Adverb -indhanīyam -indhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria