Declension table of ?indhitavya

Deva

MasculineSingularDualPlural
Nominativeindhitavyaḥ indhitavyau indhitavyāḥ
Vocativeindhitavya indhitavyau indhitavyāḥ
Accusativeindhitavyam indhitavyau indhitavyān
Instrumentalindhitavyena indhitavyābhyām indhitavyaiḥ indhitavyebhiḥ
Dativeindhitavyāya indhitavyābhyām indhitavyebhyaḥ
Ablativeindhitavyāt indhitavyābhyām indhitavyebhyaḥ
Genitiveindhitavyasya indhitavyayoḥ indhitavyānām
Locativeindhitavye indhitavyayoḥ indhitavyeṣu

Compound indhitavya -

Adverb -indhitavyam -indhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria