Declension table of ?iddhavat

Deva

NeuterSingularDualPlural
Nominativeiddhavat iddhavantī iddhavatī iddhavanti
Vocativeiddhavat iddhavantī iddhavatī iddhavanti
Accusativeiddhavat iddhavantī iddhavatī iddhavanti
Instrumentaliddhavatā iddhavadbhyām iddhavadbhiḥ
Dativeiddhavate iddhavadbhyām iddhavadbhyaḥ
Ablativeiddhavataḥ iddhavadbhyām iddhavadbhyaḥ
Genitiveiddhavataḥ iddhavatoḥ iddhavatām
Locativeiddhavati iddhavatoḥ iddhavatsu

Adverb -iddhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria