Conjugation tables of ?hvṝ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsthvarāmi hvarāvaḥ hvarāmaḥ
Secondhvarasi hvarathaḥ hvaratha
Thirdhvarati hvarataḥ hvaranti


MiddleSingularDualPlural
Firsthvare hvarāvahe hvarāmahe
Secondhvarase hvarethe hvaradhve
Thirdhvarate hvarete hvarante


PassiveSingularDualPlural
Firsthvīrye hvīryāvahe hvīryāmahe
Secondhvīryase hvīryethe hvīryadhve
Thirdhvīryate hvīryete hvīryante


Imperfect

ActiveSingularDualPlural
Firstahvaram ahvarāva ahvarāma
Secondahvaraḥ ahvaratam ahvarata
Thirdahvarat ahvaratām ahvaran


MiddleSingularDualPlural
Firstahvare ahvarāvahi ahvarāmahi
Secondahvarathāḥ ahvarethām ahvaradhvam
Thirdahvarata ahvaretām ahvaranta


PassiveSingularDualPlural
Firstahvīrye ahvīryāvahi ahvīryāmahi
Secondahvīryathāḥ ahvīryethām ahvīryadhvam
Thirdahvīryata ahvīryetām ahvīryanta


Optative

ActiveSingularDualPlural
Firsthvareyam hvareva hvarema
Secondhvareḥ hvaretam hvareta
Thirdhvaret hvaretām hvareyuḥ


MiddleSingularDualPlural
Firsthvareya hvarevahi hvaremahi
Secondhvarethāḥ hvareyāthām hvaredhvam
Thirdhvareta hvareyātām hvareran


PassiveSingularDualPlural
Firsthvīryeya hvīryevahi hvīryemahi
Secondhvīryethāḥ hvīryeyāthām hvīryedhvam
Thirdhvīryeta hvīryeyātām hvīryeran


Imperative

ActiveSingularDualPlural
Firsthvarāṇi hvarāva hvarāma
Secondhvara hvaratam hvarata
Thirdhvaratu hvaratām hvarantu


MiddleSingularDualPlural
Firsthvarai hvarāvahai hvarāmahai
Secondhvarasva hvarethām hvaradhvam
Thirdhvaratām hvaretām hvarantām


PassiveSingularDualPlural
Firsthvīryai hvīryāvahai hvīryāmahai
Secondhvīryasva hvīryethām hvīryadhvam
Thirdhvīryatām hvīryetām hvīryantām


Future

ActiveSingularDualPlural
Firsthvarīṣyāmi hvariṣyāmi hvarīṣyāvaḥ hvariṣyāvaḥ hvarīṣyāmaḥ hvariṣyāmaḥ
Secondhvarīṣyasi hvariṣyasi hvarīṣyathaḥ hvariṣyathaḥ hvarīṣyatha hvariṣyatha
Thirdhvarīṣyati hvariṣyati hvarīṣyataḥ hvariṣyataḥ hvarīṣyanti hvariṣyanti


MiddleSingularDualPlural
Firsthvarīṣye hvariṣye hvarīṣyāvahe hvariṣyāvahe hvarīṣyāmahe hvariṣyāmahe
Secondhvarīṣyase hvariṣyase hvarīṣyethe hvariṣyethe hvarīṣyadhve hvariṣyadhve
Thirdhvarīṣyate hvariṣyate hvarīṣyete hvariṣyete hvarīṣyante hvariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsthvarītāsmi hvaritāsmi hvarītāsvaḥ hvaritāsvaḥ hvarītāsmaḥ hvaritāsmaḥ
Secondhvarītāsi hvaritāsi hvarītāsthaḥ hvaritāsthaḥ hvarītāstha hvaritāstha
Thirdhvarītā hvaritā hvarītārau hvaritārau hvarītāraḥ hvaritāraḥ


Perfect

ActiveSingularDualPlural
Firstjahvāra jahvara jahvariva jahvarima
Secondjahvaritha jahvarathuḥ jahvara
Thirdjahvāra jahvaratuḥ jahvaruḥ


MiddleSingularDualPlural
Firstjahvare jahvarivahe jahvarimahe
Secondjahvariṣe jahvarāthe jahvaridhve
Thirdjahvare jahvarāte jahvarire


Benedictive

ActiveSingularDualPlural
Firsthvīryāsam hvīryāsva hvīryāsma
Secondhvīryāḥ hvīryāstam hvīryāsta
Thirdhvīryāt hvīryāstām hvīryāsuḥ

Participles

Past Passive Participle
hvīrta m. n. hvīrtā f.

Past Active Participle
hvīrtavat m. n. hvīrtavatī f.

Present Active Participle
hvarat m. n. hvarantī f.

Present Middle Participle
hvaramāṇa m. n. hvaramāṇā f.

Present Passive Participle
hvīryamāṇa m. n. hvīryamāṇā f.

Future Active Participle
hvariṣyat m. n. hvariṣyantī f.

Future Active Participle
hvarīṣyat m. n. hvarīṣyantī f.

Future Middle Participle
hvarīṣyamāṇa m. n. hvarīṣyamāṇā f.

Future Middle Participle
hvariṣyamāṇa m. n. hvariṣyamāṇā f.

Future Passive Participle
hvaritavya m. n. hvaritavyā f.

Future Passive Participle
hvarītavya m. n. hvarītavyā f.

Future Passive Participle
hvārya m. n. hvāryā f.

Future Passive Participle
hvaraṇīya m. n. hvaraṇīyā f.

Perfect Active Participle
jahvarvas m. n. jahvaruṣī f.

Perfect Middle Participle
jahvarāṇa m. n. jahvarāṇā f.

Indeclinable forms

Infinitive
hvarītum

Infinitive
hvaritum

Absolutive
hvīrtvā

Absolutive
-hvīrya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria