Declension table of ?hvaritavyā

Deva

FeminineSingularDualPlural
Nominativehvaritavyā hvaritavye hvaritavyāḥ
Vocativehvaritavye hvaritavye hvaritavyāḥ
Accusativehvaritavyām hvaritavye hvaritavyāḥ
Instrumentalhvaritavyayā hvaritavyābhyām hvaritavyābhiḥ
Dativehvaritavyāyai hvaritavyābhyām hvaritavyābhyaḥ
Ablativehvaritavyāyāḥ hvaritavyābhyām hvaritavyābhyaḥ
Genitivehvaritavyāyāḥ hvaritavyayoḥ hvaritavyānām
Locativehvaritavyāyām hvaritavyayoḥ hvaritavyāsu

Adverb -hvaritavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria