Declension table of ?hvīryamāṇa

Deva

NeuterSingularDualPlural
Nominativehvīryamāṇam hvīryamāṇe hvīryamāṇāni
Vocativehvīryamāṇa hvīryamāṇe hvīryamāṇāni
Accusativehvīryamāṇam hvīryamāṇe hvīryamāṇāni
Instrumentalhvīryamāṇena hvīryamāṇābhyām hvīryamāṇaiḥ
Dativehvīryamāṇāya hvīryamāṇābhyām hvīryamāṇebhyaḥ
Ablativehvīryamāṇāt hvīryamāṇābhyām hvīryamāṇebhyaḥ
Genitivehvīryamāṇasya hvīryamāṇayoḥ hvīryamāṇānām
Locativehvīryamāṇe hvīryamāṇayoḥ hvīryamāṇeṣu

Compound hvīryamāṇa -

Adverb -hvīryamāṇam -hvīryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria