Declension table of ?hvaritavya

Deva

MasculineSingularDualPlural
Nominativehvaritavyaḥ hvaritavyau hvaritavyāḥ
Vocativehvaritavya hvaritavyau hvaritavyāḥ
Accusativehvaritavyam hvaritavyau hvaritavyān
Instrumentalhvaritavyena hvaritavyābhyām hvaritavyaiḥ hvaritavyebhiḥ
Dativehvaritavyāya hvaritavyābhyām hvaritavyebhyaḥ
Ablativehvaritavyāt hvaritavyābhyām hvaritavyebhyaḥ
Genitivehvaritavyasya hvaritavyayoḥ hvaritavyānām
Locativehvaritavye hvaritavyayoḥ hvaritavyeṣu

Compound hvaritavya -

Adverb -hvaritavyam -hvaritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria