Declension table of ?hvarīṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativehvarīṣyamāṇam hvarīṣyamāṇe hvarīṣyamāṇāni
Vocativehvarīṣyamāṇa hvarīṣyamāṇe hvarīṣyamāṇāni
Accusativehvarīṣyamāṇam hvarīṣyamāṇe hvarīṣyamāṇāni
Instrumentalhvarīṣyamāṇena hvarīṣyamāṇābhyām hvarīṣyamāṇaiḥ
Dativehvarīṣyamāṇāya hvarīṣyamāṇābhyām hvarīṣyamāṇebhyaḥ
Ablativehvarīṣyamāṇāt hvarīṣyamāṇābhyām hvarīṣyamāṇebhyaḥ
Genitivehvarīṣyamāṇasya hvarīṣyamāṇayoḥ hvarīṣyamāṇānām
Locativehvarīṣyamāṇe hvarīṣyamāṇayoḥ hvarīṣyamāṇeṣu

Compound hvarīṣyamāṇa -

Adverb -hvarīṣyamāṇam -hvarīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria