Declension table of ?hvarīṣyat

Deva

MasculineSingularDualPlural
Nominativehvarīṣyan hvarīṣyantau hvarīṣyantaḥ
Vocativehvarīṣyan hvarīṣyantau hvarīṣyantaḥ
Accusativehvarīṣyantam hvarīṣyantau hvarīṣyataḥ
Instrumentalhvarīṣyatā hvarīṣyadbhyām hvarīṣyadbhiḥ
Dativehvarīṣyate hvarīṣyadbhyām hvarīṣyadbhyaḥ
Ablativehvarīṣyataḥ hvarīṣyadbhyām hvarīṣyadbhyaḥ
Genitivehvarīṣyataḥ hvarīṣyatoḥ hvarīṣyatām
Locativehvarīṣyati hvarīṣyatoḥ hvarīṣyatsu

Compound hvarīṣyat -

Adverb -hvarīṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria