Declension table of ?jahvaruṣī

Deva

FeminineSingularDualPlural
Nominativejahvaruṣī jahvaruṣyau jahvaruṣyaḥ
Vocativejahvaruṣi jahvaruṣyau jahvaruṣyaḥ
Accusativejahvaruṣīm jahvaruṣyau jahvaruṣīḥ
Instrumentaljahvaruṣyā jahvaruṣībhyām jahvaruṣībhiḥ
Dativejahvaruṣyai jahvaruṣībhyām jahvaruṣībhyaḥ
Ablativejahvaruṣyāḥ jahvaruṣībhyām jahvaruṣībhyaḥ
Genitivejahvaruṣyāḥ jahvaruṣyoḥ jahvaruṣīṇām
Locativejahvaruṣyām jahvaruṣyoḥ jahvaruṣīṣu

Compound jahvaruṣi - jahvaruṣī -

Adverb -jahvaruṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria