Declension table of ?hvariṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativehvariṣyamāṇaḥ hvariṣyamāṇau hvariṣyamāṇāḥ
Vocativehvariṣyamāṇa hvariṣyamāṇau hvariṣyamāṇāḥ
Accusativehvariṣyamāṇam hvariṣyamāṇau hvariṣyamāṇān
Instrumentalhvariṣyamāṇena hvariṣyamāṇābhyām hvariṣyamāṇaiḥ hvariṣyamāṇebhiḥ
Dativehvariṣyamāṇāya hvariṣyamāṇābhyām hvariṣyamāṇebhyaḥ
Ablativehvariṣyamāṇāt hvariṣyamāṇābhyām hvariṣyamāṇebhyaḥ
Genitivehvariṣyamāṇasya hvariṣyamāṇayoḥ hvariṣyamāṇānām
Locativehvariṣyamāṇe hvariṣyamāṇayoḥ hvariṣyamāṇeṣu

Compound hvariṣyamāṇa -

Adverb -hvariṣyamāṇam -hvariṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria