तिङन्तावली ?ह्वॄ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमह्वरति ह्वरतः ह्वरन्ति
मध्यमह्वरसि ह्वरथः ह्वरथ
उत्तमह्वरामि ह्वरावः ह्वरामः


आत्मनेपदेएकद्विबहु
प्रथमह्वरते ह्वरेते ह्वरन्ते
मध्यमह्वरसे ह्वरेथे ह्वरध्वे
उत्तमह्वरे ह्वरावहे ह्वरामहे


कर्मणिएकद्विबहु
प्रथमह्वीर्यते ह्वीर्येते ह्वीर्यन्ते
मध्यमह्वीर्यसे ह्वीर्येथे ह्वीर्यध्वे
उत्तमह्वीर्ये ह्वीर्यावहे ह्वीर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअह्वरत् अह्वरताम् अह्वरन्
मध्यमअह्वरः अह्वरतम् अह्वरत
उत्तमअह्वरम् अह्वराव अह्वराम


आत्मनेपदेएकद्विबहु
प्रथमअह्वरत अह्वरेताम् अह्वरन्त
मध्यमअह्वरथाः अह्वरेथाम् अह्वरध्वम्
उत्तमअह्वरे अह्वरावहि अह्वरामहि


कर्मणिएकद्विबहु
प्रथमअह्वीर्यत अह्वीर्येताम् अह्वीर्यन्त
मध्यमअह्वीर्यथाः अह्वीर्येथाम् अह्वीर्यध्वम्
उत्तमअह्वीर्ये अह्वीर्यावहि अह्वीर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमह्वरेत् ह्वरेताम् ह्वरेयुः
मध्यमह्वरेः ह्वरेतम् ह्वरेत
उत्तमह्वरेयम् ह्वरेव ह्वरेम


आत्मनेपदेएकद्विबहु
प्रथमह्वरेत ह्वरेयाताम् ह्वरेरन्
मध्यमह्वरेथाः ह्वरेयाथाम् ह्वरेध्वम्
उत्तमह्वरेय ह्वरेवहि ह्वरेमहि


कर्मणिएकद्विबहु
प्रथमह्वीर्येत ह्वीर्येयाताम् ह्वीर्येरन्
मध्यमह्वीर्येथाः ह्वीर्येयाथाम् ह्वीर्येध्वम्
उत्तमह्वीर्येय ह्वीर्येवहि ह्वीर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमह्वरतु ह्वरताम् ह्वरन्तु
मध्यमह्वर ह्वरतम् ह्वरत
उत्तमह्वराणि ह्वराव ह्वराम


आत्मनेपदेएकद्विबहु
प्रथमह्वरताम् ह्वरेताम् ह्वरन्ताम्
मध्यमह्वरस्व ह्वरेथाम् ह्वरध्वम्
उत्तमह्वरै ह्वरावहै ह्वरामहै


कर्मणिएकद्विबहु
प्रथमह्वीर्यताम् ह्वीर्येताम् ह्वीर्यन्ताम्
मध्यमह्वीर्यस्व ह्वीर्येथाम् ह्वीर्यध्वम्
उत्तमह्वीर्यै ह्वीर्यावहै ह्वीर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमह्वरीष्यति ह्वरिष्यति ह्वरीष्यतः ह्वरिष्यतः ह्वरीष्यन्ति ह्वरिष्यन्ति
मध्यमह्वरीष्यसि ह्वरिष्यसि ह्वरीष्यथः ह्वरिष्यथः ह्वरीष्यथ ह्वरिष्यथ
उत्तमह्वरीष्यामि ह्वरिष्यामि ह्वरीष्यावः ह्वरिष्यावः ह्वरीष्यामः ह्वरिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमह्वरीष्यते ह्वरिष्यते ह्वरीष्येते ह्वरिष्येते ह्वरीष्यन्ते ह्वरिष्यन्ते
मध्यमह्वरीष्यसे ह्वरिष्यसे ह्वरीष्येथे ह्वरिष्येथे ह्वरीष्यध्वे ह्वरिष्यध्वे
उत्तमह्वरीष्ये ह्वरिष्ये ह्वरीष्यावहे ह्वरिष्यावहे ह्वरीष्यामहे ह्वरिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमह्वरीता ह्वरिता ह्वरीतारौ ह्वरितारौ ह्वरीतारः ह्वरितारः
मध्यमह्वरीतासि ह्वरितासि ह्वरीतास्थः ह्वरितास्थः ह्वरीतास्थ ह्वरितास्थ
उत्तमह्वरीतास्मि ह्वरितास्मि ह्वरीतास्वः ह्वरितास्वः ह्वरीतास्मः ह्वरितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजह्वार जह्वरतुः जह्वरुः
मध्यमजह्वरिथ जह्वरथुः जह्वर
उत्तमजह्वार जह्वर जह्वरिव जह्वरिम


आत्मनेपदेएकद्विबहु
प्रथमजह्वरे जह्वराते जह्वरिरे
मध्यमजह्वरिषे जह्वराथे जह्वरिध्वे
उत्तमजह्वरे जह्वरिवहे जह्वरिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमह्वीर्यात् ह्वीर्यास्ताम् ह्वीर्यासुः
मध्यमह्वीर्याः ह्वीर्यास्तम् ह्वीर्यास्त
उत्तमह्वीर्यासम् ह्वीर्यास्व ह्वीर्यास्म

कृदन्त

क्त
ह्वीर्त m. n. ह्वीर्ता f.

क्तवतु
ह्वीर्तवत् m. n. ह्वीर्तवती f.

शतृ
ह्वरत् m. n. ह्वरन्ती f.

शानच्
ह्वरमाण m. n. ह्वरमाणा f.

शानच् कर्मणि
ह्वीर्यमाण m. n. ह्वीर्यमाणा f.

लुडादेश पर
ह्वरिष्यत् m. n. ह्वरिष्यन्ती f.

लुडादेश पर
ह्वरीष्यत् m. n. ह्वरीष्यन्ती f.

लुडादेश आत्म
ह्वरीष्यमाण m. n. ह्वरीष्यमाणा f.

लुडादेश आत्म
ह्वरिष्यमाण m. n. ह्वरिष्यमाणा f.

तव्य
ह्वरितव्य m. n. ह्वरितव्या f.

तव्य
ह्वरीतव्य m. n. ह्वरीतव्या f.

यत्
ह्वार्य m. n. ह्वार्या f.

अनीयर्
ह्वरणीय m. n. ह्वरणीया f.

लिडादेश पर
जह्वर्वस् m. n. जह्वरुषी f.

लिडादेश आत्म
जह्वराण m. n. जह्वराणा f.

अव्यय

तुमुन्
ह्वरीतुम्

तुमुन्
ह्वरितुम्

क्त्वा
ह्वीर्त्वा

ल्यप्
॰ह्वीर्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria