Declension table of ?hvaraṇīya

Deva

MasculineSingularDualPlural
Nominativehvaraṇīyaḥ hvaraṇīyau hvaraṇīyāḥ
Vocativehvaraṇīya hvaraṇīyau hvaraṇīyāḥ
Accusativehvaraṇīyam hvaraṇīyau hvaraṇīyān
Instrumentalhvaraṇīyena hvaraṇīyābhyām hvaraṇīyaiḥ hvaraṇīyebhiḥ
Dativehvaraṇīyāya hvaraṇīyābhyām hvaraṇīyebhyaḥ
Ablativehvaraṇīyāt hvaraṇīyābhyām hvaraṇīyebhyaḥ
Genitivehvaraṇīyasya hvaraṇīyayoḥ hvaraṇīyānām
Locativehvaraṇīye hvaraṇīyayoḥ hvaraṇīyeṣu

Compound hvaraṇīya -

Adverb -hvaraṇīyam -hvaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria