Conjugation tables of ?gūrdh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgūrdhayāmi gūrdhayāvaḥ gūrdhayāmaḥ
Secondgūrdhayasi gūrdhayathaḥ gūrdhayatha
Thirdgūrdhayati gūrdhayataḥ gūrdhayanti


MiddleSingularDualPlural
Firstgūrdhaye gūrdhayāvahe gūrdhayāmahe
Secondgūrdhayase gūrdhayethe gūrdhayadhve
Thirdgūrdhayate gūrdhayete gūrdhayante


PassiveSingularDualPlural
Firstgūrdhye gūrdhyāvahe gūrdhyāmahe
Secondgūrdhyase gūrdhyethe gūrdhyadhve
Thirdgūrdhyate gūrdhyete gūrdhyante


Imperfect

ActiveSingularDualPlural
Firstagūrdhayam agūrdhayāva agūrdhayāma
Secondagūrdhayaḥ agūrdhayatam agūrdhayata
Thirdagūrdhayat agūrdhayatām agūrdhayan


MiddleSingularDualPlural
Firstagūrdhaye agūrdhayāvahi agūrdhayāmahi
Secondagūrdhayathāḥ agūrdhayethām agūrdhayadhvam
Thirdagūrdhayata agūrdhayetām agūrdhayanta


PassiveSingularDualPlural
Firstagūrdhye agūrdhyāvahi agūrdhyāmahi
Secondagūrdhyathāḥ agūrdhyethām agūrdhyadhvam
Thirdagūrdhyata agūrdhyetām agūrdhyanta


Optative

ActiveSingularDualPlural
Firstgūrdhayeyam gūrdhayeva gūrdhayema
Secondgūrdhayeḥ gūrdhayetam gūrdhayeta
Thirdgūrdhayet gūrdhayetām gūrdhayeyuḥ


MiddleSingularDualPlural
Firstgūrdhayeya gūrdhayevahi gūrdhayemahi
Secondgūrdhayethāḥ gūrdhayeyāthām gūrdhayedhvam
Thirdgūrdhayeta gūrdhayeyātām gūrdhayeran


PassiveSingularDualPlural
Firstgūrdhyeya gūrdhyevahi gūrdhyemahi
Secondgūrdhyethāḥ gūrdhyeyāthām gūrdhyedhvam
Thirdgūrdhyeta gūrdhyeyātām gūrdhyeran


Imperative

ActiveSingularDualPlural
Firstgūrdhayāni gūrdhayāva gūrdhayāma
Secondgūrdhaya gūrdhayatam gūrdhayata
Thirdgūrdhayatu gūrdhayatām gūrdhayantu


MiddleSingularDualPlural
Firstgūrdhayai gūrdhayāvahai gūrdhayāmahai
Secondgūrdhayasva gūrdhayethām gūrdhayadhvam
Thirdgūrdhayatām gūrdhayetām gūrdhayantām


PassiveSingularDualPlural
Firstgūrdhyai gūrdhyāvahai gūrdhyāmahai
Secondgūrdhyasva gūrdhyethām gūrdhyadhvam
Thirdgūrdhyatām gūrdhyetām gūrdhyantām


Future

ActiveSingularDualPlural
Firstgūrdhayiṣyāmi gūrdhayiṣyāvaḥ gūrdhayiṣyāmaḥ
Secondgūrdhayiṣyasi gūrdhayiṣyathaḥ gūrdhayiṣyatha
Thirdgūrdhayiṣyati gūrdhayiṣyataḥ gūrdhayiṣyanti


MiddleSingularDualPlural
Firstgūrdhayiṣye gūrdhayiṣyāvahe gūrdhayiṣyāmahe
Secondgūrdhayiṣyase gūrdhayiṣyethe gūrdhayiṣyadhve
Thirdgūrdhayiṣyate gūrdhayiṣyete gūrdhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgūrdhayitāsmi gūrdhayitāsvaḥ gūrdhayitāsmaḥ
Secondgūrdhayitāsi gūrdhayitāsthaḥ gūrdhayitāstha
Thirdgūrdhayitā gūrdhayitārau gūrdhayitāraḥ

Participles

Past Passive Participle
gūrdhita m. n. gūrdhitā f.

Past Active Participle
gūrdhitavat m. n. gūrdhitavatī f.

Present Active Participle
gūrdhayat m. n. gūrdhayantī f.

Present Middle Participle
gūrdhayamāna m. n. gūrdhayamānā f.

Present Passive Participle
gūrdhyamāna m. n. gūrdhyamānā f.

Future Active Participle
gūrdhayiṣyat m. n. gūrdhayiṣyantī f.

Future Middle Participle
gūrdhayiṣyamāṇa m. n. gūrdhayiṣyamāṇā f.

Future Passive Participle
gūrdhayitavya m. n. gūrdhayitavyā f.

Future Passive Participle
gūrdhya m. n. gūrdhyā f.

Future Passive Participle
gūrdhanīya m. n. gūrdhanīyā f.

Indeclinable forms

Infinitive
gūrdhayitum

Absolutive
gūrdhayitvā

Absolutive
-gūrdhya

Periphrastic Perfect
gūrdhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria