Declension table of ?gūrdhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativegūrdhayiṣyantī gūrdhayiṣyantyau gūrdhayiṣyantyaḥ
Vocativegūrdhayiṣyanti gūrdhayiṣyantyau gūrdhayiṣyantyaḥ
Accusativegūrdhayiṣyantīm gūrdhayiṣyantyau gūrdhayiṣyantīḥ
Instrumentalgūrdhayiṣyantyā gūrdhayiṣyantībhyām gūrdhayiṣyantībhiḥ
Dativegūrdhayiṣyantyai gūrdhayiṣyantībhyām gūrdhayiṣyantībhyaḥ
Ablativegūrdhayiṣyantyāḥ gūrdhayiṣyantībhyām gūrdhayiṣyantībhyaḥ
Genitivegūrdhayiṣyantyāḥ gūrdhayiṣyantyoḥ gūrdhayiṣyantīnām
Locativegūrdhayiṣyantyām gūrdhayiṣyantyoḥ gūrdhayiṣyantīṣu

Compound gūrdhayiṣyanti - gūrdhayiṣyantī -

Adverb -gūrdhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria