Declension table of ?gūrdhayitavyā

Deva

FeminineSingularDualPlural
Nominativegūrdhayitavyā gūrdhayitavye gūrdhayitavyāḥ
Vocativegūrdhayitavye gūrdhayitavye gūrdhayitavyāḥ
Accusativegūrdhayitavyām gūrdhayitavye gūrdhayitavyāḥ
Instrumentalgūrdhayitavyayā gūrdhayitavyābhyām gūrdhayitavyābhiḥ
Dativegūrdhayitavyāyai gūrdhayitavyābhyām gūrdhayitavyābhyaḥ
Ablativegūrdhayitavyāyāḥ gūrdhayitavyābhyām gūrdhayitavyābhyaḥ
Genitivegūrdhayitavyāyāḥ gūrdhayitavyayoḥ gūrdhayitavyānām
Locativegūrdhayitavyāyām gūrdhayitavyayoḥ gūrdhayitavyāsu

Adverb -gūrdhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria