Declension table of ?gūrdhayat

Deva

MasculineSingularDualPlural
Nominativegūrdhayan gūrdhayantau gūrdhayantaḥ
Vocativegūrdhayan gūrdhayantau gūrdhayantaḥ
Accusativegūrdhayantam gūrdhayantau gūrdhayataḥ
Instrumentalgūrdhayatā gūrdhayadbhyām gūrdhayadbhiḥ
Dativegūrdhayate gūrdhayadbhyām gūrdhayadbhyaḥ
Ablativegūrdhayataḥ gūrdhayadbhyām gūrdhayadbhyaḥ
Genitivegūrdhayataḥ gūrdhayatoḥ gūrdhayatām
Locativegūrdhayati gūrdhayatoḥ gūrdhayatsu

Compound gūrdhayat -

Adverb -gūrdhayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria