Declension table of ?gūrdhayitavya

Deva

MasculineSingularDualPlural
Nominativegūrdhayitavyaḥ gūrdhayitavyau gūrdhayitavyāḥ
Vocativegūrdhayitavya gūrdhayitavyau gūrdhayitavyāḥ
Accusativegūrdhayitavyam gūrdhayitavyau gūrdhayitavyān
Instrumentalgūrdhayitavyena gūrdhayitavyābhyām gūrdhayitavyaiḥ gūrdhayitavyebhiḥ
Dativegūrdhayitavyāya gūrdhayitavyābhyām gūrdhayitavyebhyaḥ
Ablativegūrdhayitavyāt gūrdhayitavyābhyām gūrdhayitavyebhyaḥ
Genitivegūrdhayitavyasya gūrdhayitavyayoḥ gūrdhayitavyānām
Locativegūrdhayitavye gūrdhayitavyayoḥ gūrdhayitavyeṣu

Compound gūrdhayitavya -

Adverb -gūrdhayitavyam -gūrdhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria