Declension table of ?gūrdhita

Deva

NeuterSingularDualPlural
Nominativegūrdhitam gūrdhite gūrdhitāni
Vocativegūrdhita gūrdhite gūrdhitāni
Accusativegūrdhitam gūrdhite gūrdhitāni
Instrumentalgūrdhitena gūrdhitābhyām gūrdhitaiḥ
Dativegūrdhitāya gūrdhitābhyām gūrdhitebhyaḥ
Ablativegūrdhitāt gūrdhitābhyām gūrdhitebhyaḥ
Genitivegūrdhitasya gūrdhitayoḥ gūrdhitānām
Locativegūrdhite gūrdhitayoḥ gūrdhiteṣu

Compound gūrdhita -

Adverb -gūrdhitam -gūrdhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria