Declension table of ?gūrdhyamāna

Deva

MasculineSingularDualPlural
Nominativegūrdhyamānaḥ gūrdhyamānau gūrdhyamānāḥ
Vocativegūrdhyamāna gūrdhyamānau gūrdhyamānāḥ
Accusativegūrdhyamānam gūrdhyamānau gūrdhyamānān
Instrumentalgūrdhyamānena gūrdhyamānābhyām gūrdhyamānaiḥ gūrdhyamānebhiḥ
Dativegūrdhyamānāya gūrdhyamānābhyām gūrdhyamānebhyaḥ
Ablativegūrdhyamānāt gūrdhyamānābhyām gūrdhyamānebhyaḥ
Genitivegūrdhyamānasya gūrdhyamānayoḥ gūrdhyamānānām
Locativegūrdhyamāne gūrdhyamānayoḥ gūrdhyamāneṣu

Compound gūrdhyamāna -

Adverb -gūrdhyamānam -gūrdhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria