तिङन्तावली ?गूर्ध्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगूर्धयति गूर्धयतः गूर्धयन्ति
मध्यमगूर्धयसि गूर्धयथः गूर्धयथ
उत्तमगूर्धयामि गूर्धयावः गूर्धयामः


आत्मनेपदेएकद्विबहु
प्रथमगूर्धयते गूर्धयेते गूर्धयन्ते
मध्यमगूर्धयसे गूर्धयेथे गूर्धयध्वे
उत्तमगूर्धये गूर्धयावहे गूर्धयामहे


कर्मणिएकद्विबहु
प्रथमगूर्ध्यते गूर्ध्येते गूर्ध्यन्ते
मध्यमगूर्ध्यसे गूर्ध्येथे गूर्ध्यध्वे
उत्तमगूर्ध्ये गूर्ध्यावहे गूर्ध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगूर्धयत् अगूर्धयताम् अगूर्धयन्
मध्यमअगूर्धयः अगूर्धयतम् अगूर्धयत
उत्तमअगूर्धयम् अगूर्धयाव अगूर्धयाम


आत्मनेपदेएकद्विबहु
प्रथमअगूर्धयत अगूर्धयेताम् अगूर्धयन्त
मध्यमअगूर्धयथाः अगूर्धयेथाम् अगूर्धयध्वम्
उत्तमअगूर्धये अगूर्धयावहि अगूर्धयामहि


कर्मणिएकद्विबहु
प्रथमअगूर्ध्यत अगूर्ध्येताम् अगूर्ध्यन्त
मध्यमअगूर्ध्यथाः अगूर्ध्येथाम् अगूर्ध्यध्वम्
उत्तमअगूर्ध्ये अगूर्ध्यावहि अगूर्ध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगूर्धयेत् गूर्धयेताम् गूर्धयेयुः
मध्यमगूर्धयेः गूर्धयेतम् गूर्धयेत
उत्तमगूर्धयेयम् गूर्धयेव गूर्धयेम


आत्मनेपदेएकद्विबहु
प्रथमगूर्धयेत गूर्धयेयाताम् गूर्धयेरन्
मध्यमगूर्धयेथाः गूर्धयेयाथाम् गूर्धयेध्वम्
उत्तमगूर्धयेय गूर्धयेवहि गूर्धयेमहि


कर्मणिएकद्विबहु
प्रथमगूर्ध्येत गूर्ध्येयाताम् गूर्ध्येरन्
मध्यमगूर्ध्येथाः गूर्ध्येयाथाम् गूर्ध्येध्वम्
उत्तमगूर्ध्येय गूर्ध्येवहि गूर्ध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगूर्धयतु गूर्धयताम् गूर्धयन्तु
मध्यमगूर्धय गूर्धयतम् गूर्धयत
उत्तमगूर्धयानि गूर्धयाव गूर्धयाम


आत्मनेपदेएकद्विबहु
प्रथमगूर्धयताम् गूर्धयेताम् गूर्धयन्ताम्
मध्यमगूर्धयस्व गूर्धयेथाम् गूर्धयध्वम्
उत्तमगूर्धयै गूर्धयावहै गूर्धयामहै


कर्मणिएकद्विबहु
प्रथमगूर्ध्यताम् गूर्ध्येताम् गूर्ध्यन्ताम्
मध्यमगूर्ध्यस्व गूर्ध्येथाम् गूर्ध्यध्वम्
उत्तमगूर्ध्यै गूर्ध्यावहै गूर्ध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगूर्धयिष्यति गूर्धयिष्यतः गूर्धयिष्यन्ति
मध्यमगूर्धयिष्यसि गूर्धयिष्यथः गूर्धयिष्यथ
उत्तमगूर्धयिष्यामि गूर्धयिष्यावः गूर्धयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगूर्धयिष्यते गूर्धयिष्येते गूर्धयिष्यन्ते
मध्यमगूर्धयिष्यसे गूर्धयिष्येथे गूर्धयिष्यध्वे
उत्तमगूर्धयिष्ये गूर्धयिष्यावहे गूर्धयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगूर्धयिता गूर्धयितारौ गूर्धयितारः
मध्यमगूर्धयितासि गूर्धयितास्थः गूर्धयितास्थ
उत्तमगूर्धयितास्मि गूर्धयितास्वः गूर्धयितास्मः

कृदन्त

क्त
गूर्धित m. n. गूर्धिता f.

क्तवतु
गूर्धितवत् m. n. गूर्धितवती f.

शतृ
गूर्धयत् m. n. गूर्धयन्ती f.

शानच्
गूर्धयमान m. n. गूर्धयमाना f.

शानच् कर्मणि
गूर्ध्यमान m. n. गूर्ध्यमाना f.

लुडादेश पर
गूर्धयिष्यत् m. n. गूर्धयिष्यन्ती f.

लुडादेश आत्म
गूर्धयिष्यमाण m. n. गूर्धयिष्यमाणा f.

तव्य
गूर्धयितव्य m. n. गूर्धयितव्या f.

यत्
गूर्ध्य m. n. गूर्ध्या f.

अनीयर्
गूर्धनीय m. n. गूर्धनीया f.

अव्यय

तुमुन्
गूर्धयितुम्

क्त्वा
गूर्धयित्वा

ल्यप्
॰गूर्ध्य

लिट्
गूर्धयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria