Declension table of ?gūrdhitā

Deva

FeminineSingularDualPlural
Nominativegūrdhitā gūrdhite gūrdhitāḥ
Vocativegūrdhite gūrdhite gūrdhitāḥ
Accusativegūrdhitām gūrdhite gūrdhitāḥ
Instrumentalgūrdhitayā gūrdhitābhyām gūrdhitābhiḥ
Dativegūrdhitāyai gūrdhitābhyām gūrdhitābhyaḥ
Ablativegūrdhitāyāḥ gūrdhitābhyām gūrdhitābhyaḥ
Genitivegūrdhitāyāḥ gūrdhitayoḥ gūrdhitānām
Locativegūrdhitāyām gūrdhitayoḥ gūrdhitāsu

Adverb -gūrdhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria