Declension table of ?gūrdhitavat

Deva

MasculineSingularDualPlural
Nominativegūrdhitavān gūrdhitavantau gūrdhitavantaḥ
Vocativegūrdhitavan gūrdhitavantau gūrdhitavantaḥ
Accusativegūrdhitavantam gūrdhitavantau gūrdhitavataḥ
Instrumentalgūrdhitavatā gūrdhitavadbhyām gūrdhitavadbhiḥ
Dativegūrdhitavate gūrdhitavadbhyām gūrdhitavadbhyaḥ
Ablativegūrdhitavataḥ gūrdhitavadbhyām gūrdhitavadbhyaḥ
Genitivegūrdhitavataḥ gūrdhitavatoḥ gūrdhitavatām
Locativegūrdhitavati gūrdhitavatoḥ gūrdhitavatsu

Compound gūrdhitavat -

Adverb -gūrdhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria