Conjugation tables of ghu

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstghavāmi ghavāvaḥ ghavāmaḥ
Secondghavasi ghavathaḥ ghavatha
Thirdghavati ghavataḥ ghavanti


MiddleSingularDualPlural
Firstghave ghavāvahe ghavāmahe
Secondghavase ghavethe ghavadhve
Thirdghavate ghavete ghavante


PassiveSingularDualPlural
Firstghūye ghūyāvahe ghūyāmahe
Secondghūyase ghūyethe ghūyadhve
Thirdghūyate ghūyete ghūyante


Imperfect

ActiveSingularDualPlural
Firstaghavam aghavāva aghavāma
Secondaghavaḥ aghavatam aghavata
Thirdaghavat aghavatām aghavan


MiddleSingularDualPlural
Firstaghave aghavāvahi aghavāmahi
Secondaghavathāḥ aghavethām aghavadhvam
Thirdaghavata aghavetām aghavanta


PassiveSingularDualPlural
Firstaghūye aghūyāvahi aghūyāmahi
Secondaghūyathāḥ aghūyethām aghūyadhvam
Thirdaghūyata aghūyetām aghūyanta


Optative

ActiveSingularDualPlural
Firstghaveyam ghaveva ghavema
Secondghaveḥ ghavetam ghaveta
Thirdghavet ghavetām ghaveyuḥ


MiddleSingularDualPlural
Firstghaveya ghavevahi ghavemahi
Secondghavethāḥ ghaveyāthām ghavedhvam
Thirdghaveta ghaveyātām ghaveran


PassiveSingularDualPlural
Firstghūyeya ghūyevahi ghūyemahi
Secondghūyethāḥ ghūyeyāthām ghūyedhvam
Thirdghūyeta ghūyeyātām ghūyeran


Imperative

ActiveSingularDualPlural
Firstghavāni ghavāva ghavāma
Secondghava ghavatam ghavata
Thirdghavatu ghavatām ghavantu


MiddleSingularDualPlural
Firstghavai ghavāvahai ghavāmahai
Secondghavasva ghavethām ghavadhvam
Thirdghavatām ghavetām ghavantām


PassiveSingularDualPlural
Firstghūyai ghūyāvahai ghūyāmahai
Secondghūyasva ghūyethām ghūyadhvam
Thirdghūyatām ghūyetām ghūyantām


Future

ActiveSingularDualPlural
Firstghoṣyāmi ghoṣyāvaḥ ghoṣyāmaḥ
Secondghoṣyasi ghoṣyathaḥ ghoṣyatha
Thirdghoṣyati ghoṣyataḥ ghoṣyanti


MiddleSingularDualPlural
Firstghoṣye ghoṣyāvahe ghoṣyāmahe
Secondghoṣyase ghoṣyethe ghoṣyadhve
Thirdghoṣyate ghoṣyete ghoṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstghotāsmi ghotāsvaḥ ghotāsmaḥ
Secondghotāsi ghotāsthaḥ ghotāstha
Thirdghotā ghotārau ghotāraḥ


Perfect

ActiveSingularDualPlural
Firstjughāva jughava jughuva jughaviva jughuma jughavima
Secondjughotha jughavitha jughuvathuḥ jughuva
Thirdjughāva jughuvatuḥ jughuvuḥ


MiddleSingularDualPlural
Firstjughuve jughuvivahe jughuvahe jughuvimahe jughumahe
Secondjughuṣe jughuviṣe jughuvāthe jughuvidhve jughudhve
Thirdjughuve jughuvāte jughuvire


Benedictive

ActiveSingularDualPlural
Firstghūyāsam ghūyāsva ghūyāsma
Secondghūyāḥ ghūyāstam ghūyāsta
Thirdghūyāt ghūyāstām ghūyāsuḥ

Participles

Past Passive Participle
ghūta m. n. ghūtā f.

Past Active Participle
ghūtavat m. n. ghūtavatī f.

Present Active Participle
ghavat m. n. ghavantī f.

Present Middle Participle
ghavamāna m. n. ghavamānā f.

Present Passive Participle
ghūyamāna m. n. ghūyamānā f.

Future Active Participle
ghoṣyat m. n. ghoṣyantī f.

Future Middle Participle
ghoṣyamāṇa m. n. ghoṣyamāṇā f.

Future Passive Participle
ghotavya m. n. ghotavyā f.

Future Passive Participle
ghavya m. n. ghavyā f.

Future Passive Participle
ghavanīya m. n. ghavanīyā f.

Perfect Active Participle
jughuvas m. n. jughūṣī f.

Perfect Middle Participle
jughvāna m. n. jughvānā f.

Indeclinable forms

Infinitive
ghotum

Absolutive
ghūtvā

Absolutive
-ghūtya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria