Declension table of ?ghavamāna

Deva

NeuterSingularDualPlural
Nominativeghavamānam ghavamāne ghavamānāni
Vocativeghavamāna ghavamāne ghavamānāni
Accusativeghavamānam ghavamāne ghavamānāni
Instrumentalghavamānena ghavamānābhyām ghavamānaiḥ
Dativeghavamānāya ghavamānābhyām ghavamānebhyaḥ
Ablativeghavamānāt ghavamānābhyām ghavamānebhyaḥ
Genitiveghavamānasya ghavamānayoḥ ghavamānānām
Locativeghavamāne ghavamānayoḥ ghavamāneṣu

Compound ghavamāna -

Adverb -ghavamānam -ghavamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria