Declension table of ?ghūtavat

Deva

NeuterSingularDualPlural
Nominativeghūtavat ghūtavantī ghūtavatī ghūtavanti
Vocativeghūtavat ghūtavantī ghūtavatī ghūtavanti
Accusativeghūtavat ghūtavantī ghūtavatī ghūtavanti
Instrumentalghūtavatā ghūtavadbhyām ghūtavadbhiḥ
Dativeghūtavate ghūtavadbhyām ghūtavadbhyaḥ
Ablativeghūtavataḥ ghūtavadbhyām ghūtavadbhyaḥ
Genitiveghūtavataḥ ghūtavatoḥ ghūtavatām
Locativeghūtavati ghūtavatoḥ ghūtavatsu

Adverb -ghūtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria