Declension table of ?ghavanīya

Deva

MasculineSingularDualPlural
Nominativeghavanīyaḥ ghavanīyau ghavanīyāḥ
Vocativeghavanīya ghavanīyau ghavanīyāḥ
Accusativeghavanīyam ghavanīyau ghavanīyān
Instrumentalghavanīyena ghavanīyābhyām ghavanīyaiḥ ghavanīyebhiḥ
Dativeghavanīyāya ghavanīyābhyām ghavanīyebhyaḥ
Ablativeghavanīyāt ghavanīyābhyām ghavanīyebhyaḥ
Genitiveghavanīyasya ghavanīyayoḥ ghavanīyānām
Locativeghavanīye ghavanīyayoḥ ghavanīyeṣu

Compound ghavanīya -

Adverb -ghavanīyam -ghavanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria