Declension table of ?ghavat

Deva

NeuterSingularDualPlural
Nominativeghavat ghavantī ghavatī ghavanti
Vocativeghavat ghavantī ghavatī ghavanti
Accusativeghavat ghavantī ghavatī ghavanti
Instrumentalghavatā ghavadbhyām ghavadbhiḥ
Dativeghavate ghavadbhyām ghavadbhyaḥ
Ablativeghavataḥ ghavadbhyām ghavadbhyaḥ
Genitiveghavataḥ ghavatoḥ ghavatām
Locativeghavati ghavatoḥ ghavatsu

Adverb -ghavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria