Declension table of ?ghūtavatī

Deva

FeminineSingularDualPlural
Nominativeghūtavatī ghūtavatyau ghūtavatyaḥ
Vocativeghūtavati ghūtavatyau ghūtavatyaḥ
Accusativeghūtavatīm ghūtavatyau ghūtavatīḥ
Instrumentalghūtavatyā ghūtavatībhyām ghūtavatībhiḥ
Dativeghūtavatyai ghūtavatībhyām ghūtavatībhyaḥ
Ablativeghūtavatyāḥ ghūtavatībhyām ghūtavatībhyaḥ
Genitiveghūtavatyāḥ ghūtavatyoḥ ghūtavatīnām
Locativeghūtavatyām ghūtavatyoḥ ghūtavatīṣu

Compound ghūtavati - ghūtavatī -

Adverb -ghūtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria