Declension table of ?jughūṣī

Deva

FeminineSingularDualPlural
Nominativejughūṣī jughūṣyau jughūṣyaḥ
Vocativejughūṣi jughūṣyau jughūṣyaḥ
Accusativejughūṣīm jughūṣyau jughūṣīḥ
Instrumentaljughūṣyā jughūṣībhyām jughūṣībhiḥ
Dativejughūṣyai jughūṣībhyām jughūṣībhyaḥ
Ablativejughūṣyāḥ jughūṣībhyām jughūṣībhyaḥ
Genitivejughūṣyāḥ jughūṣyoḥ jughūṣīṇām
Locativejughūṣyām jughūṣyoḥ jughūṣīṣu

Compound jughūṣi - jughūṣī -

Adverb -jughūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria