Declension table of ?jughvāna

Deva

MasculineSingularDualPlural
Nominativejughvānaḥ jughvānau jughvānāḥ
Vocativejughvāna jughvānau jughvānāḥ
Accusativejughvānam jughvānau jughvānān
Instrumentaljughvānena jughvānābhyām jughvānaiḥ jughvānebhiḥ
Dativejughvānāya jughvānābhyām jughvānebhyaḥ
Ablativejughvānāt jughvānābhyām jughvānebhyaḥ
Genitivejughvānasya jughvānayoḥ jughvānānām
Locativejughvāne jughvānayoḥ jughvāneṣu

Compound jughvāna -

Adverb -jughvānam -jughvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria