Declension table of ?jughvāna

Deva

NeuterSingularDualPlural
Nominativejughvānam jughvāne jughvānāni
Vocativejughvāna jughvāne jughvānāni
Accusativejughvānam jughvāne jughvānāni
Instrumentaljughvānena jughvānābhyām jughvānaiḥ
Dativejughvānāya jughvānābhyām jughvānebhyaḥ
Ablativejughvānāt jughvānābhyām jughvānebhyaḥ
Genitivejughvānasya jughvānayoḥ jughvānānām
Locativejughvāne jughvānayoḥ jughvāneṣu

Compound jughvāna -

Adverb -jughvānam -jughvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria