Declension table of ?ghavantī

Deva

FeminineSingularDualPlural
Nominativeghavantī ghavantyau ghavantyaḥ
Vocativeghavanti ghavantyau ghavantyaḥ
Accusativeghavantīm ghavantyau ghavantīḥ
Instrumentalghavantyā ghavantībhyām ghavantībhiḥ
Dativeghavantyai ghavantībhyām ghavantībhyaḥ
Ablativeghavantyāḥ ghavantībhyām ghavantībhyaḥ
Genitiveghavantyāḥ ghavantyoḥ ghavantīnām
Locativeghavantyām ghavantyoḥ ghavantīṣu

Compound ghavanti - ghavantī -

Adverb -ghavanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria