Conjugation tables of gaj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgajayāmi gajayāvaḥ gajayāmaḥ
Secondgajayasi gajayathaḥ gajayatha
Thirdgajayati gajayataḥ gajayanti


PassiveSingularDualPlural
Firstgajye gajyāvahe gajyāmahe
Secondgajyase gajyethe gajyadhve
Thirdgajyate gajyete gajyante


Imperfect

ActiveSingularDualPlural
Firstagajayam agajayāva agajayāma
Secondagajayaḥ agajayatam agajayata
Thirdagajayat agajayatām agajayan


PassiveSingularDualPlural
Firstagajye agajyāvahi agajyāmahi
Secondagajyathāḥ agajyethām agajyadhvam
Thirdagajyata agajyetām agajyanta


Optative

ActiveSingularDualPlural
Firstgajayeyam gajayeva gajayema
Secondgajayeḥ gajayetam gajayeta
Thirdgajayet gajayetām gajayeyuḥ


PassiveSingularDualPlural
Firstgajyeya gajyevahi gajyemahi
Secondgajyethāḥ gajyeyāthām gajyedhvam
Thirdgajyeta gajyeyātām gajyeran


Imperative

ActiveSingularDualPlural
Firstgajayāni gajayāva gajayāma
Secondgajaya gajayatam gajayata
Thirdgajayatu gajayatām gajayantu


PassiveSingularDualPlural
Firstgajyai gajyāvahai gajyāmahai
Secondgajyasva gajyethām gajyadhvam
Thirdgajyatām gajyetām gajyantām


Future

ActiveSingularDualPlural
Firstgajayiṣyāmi gajayiṣyāvaḥ gajayiṣyāmaḥ
Secondgajayiṣyasi gajayiṣyathaḥ gajayiṣyatha
Thirdgajayiṣyati gajayiṣyataḥ gajayiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstgajayitāsmi gajayitāsvaḥ gajayitāsmaḥ
Secondgajayitāsi gajayitāsthaḥ gajayitāstha
Thirdgajayitā gajayitārau gajayitāraḥ

Participles

Past Passive Participle
gajita m. n. gajitā f.

Past Active Participle
gajitavat m. n. gajitavatī f.

Present Active Participle
gajayat m. n. gajayantī f.

Present Passive Participle
gajyamāna m. n. gajyamānā f.

Future Active Participle
gajayiṣyat m. n. gajayiṣyantī f.

Future Passive Participle
gajayitavya m. n. gajayitavyā f.

Future Passive Participle
gajya m. n. gajyā f.

Future Passive Participle
gajanīya m. n. gajanīyā f.

Indeclinable forms

Infinitive
gajayitum

Absolutive
gajayitvā

Absolutive
-gajayya

Periphrastic Perfect
gajayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria