Declension table of ?gajayat

Deva

NeuterSingularDualPlural
Nominativegajayat gajayantī gajayatī gajayanti
Vocativegajayat gajayantī gajayatī gajayanti
Accusativegajayat gajayantī gajayatī gajayanti
Instrumentalgajayatā gajayadbhyām gajayadbhiḥ
Dativegajayate gajayadbhyām gajayadbhyaḥ
Ablativegajayataḥ gajayadbhyām gajayadbhyaḥ
Genitivegajayataḥ gajayatoḥ gajayatām
Locativegajayati gajayatoḥ gajayatsu

Adverb -gajayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria