Declension table of ?gajya

Deva

MasculineSingularDualPlural
Nominativegajyaḥ gajyau gajyāḥ
Vocativegajya gajyau gajyāḥ
Accusativegajyam gajyau gajyān
Instrumentalgajyena gajyābhyām gajyaiḥ gajyebhiḥ
Dativegajyāya gajyābhyām gajyebhyaḥ
Ablativegajyāt gajyābhyām gajyebhyaḥ
Genitivegajyasya gajyayoḥ gajyānām
Locativegajye gajyayoḥ gajyeṣu

Compound gajya -

Adverb -gajyam -gajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria