Declension table of ?gajya

Deva

NeuterSingularDualPlural
Nominativegajyam gajye gajyāni
Vocativegajya gajye gajyāni
Accusativegajyam gajye gajyāni
Instrumentalgajyena gajyābhyām gajyaiḥ
Dativegajyāya gajyābhyām gajyebhyaḥ
Ablativegajyāt gajyābhyām gajyebhyaḥ
Genitivegajyasya gajyayoḥ gajyānām
Locativegajye gajyayoḥ gajyeṣu

Compound gajya -

Adverb -gajyam -gajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria