तिङन्तावली गज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगजयति गजयतः गजयन्ति
मध्यमगजयसि गजयथः गजयथ
उत्तमगजयामि गजयावः गजयामः


कर्मणिएकद्विबहु
प्रथमगज्यते गज्येते गज्यन्ते
मध्यमगज्यसे गज्येथे गज्यध्वे
उत्तमगज्ये गज्यावहे गज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगजयत् अगजयताम् अगजयन्
मध्यमअगजयः अगजयतम् अगजयत
उत्तमअगजयम् अगजयाव अगजयाम


कर्मणिएकद्विबहु
प्रथमअगज्यत अगज्येताम् अगज्यन्त
मध्यमअगज्यथाः अगज्येथाम् अगज्यध्वम्
उत्तमअगज्ये अगज्यावहि अगज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगजयेत् गजयेताम् गजयेयुः
मध्यमगजयेः गजयेतम् गजयेत
उत्तमगजयेयम् गजयेव गजयेम


कर्मणिएकद्विबहु
प्रथमगज्येत गज्येयाताम् गज्येरन्
मध्यमगज्येथाः गज्येयाथाम् गज्येध्वम्
उत्तमगज्येय गज्येवहि गज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगजयतु गजयताम् गजयन्तु
मध्यमगजय गजयतम् गजयत
उत्तमगजयानि गजयाव गजयाम


कर्मणिएकद्विबहु
प्रथमगज्यताम् गज्येताम् गज्यन्ताम्
मध्यमगज्यस्व गज्येथाम् गज्यध्वम्
उत्तमगज्यै गज्यावहै गज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगजयिष्यति गजयिष्यतः गजयिष्यन्ति
मध्यमगजयिष्यसि गजयिष्यथः गजयिष्यथ
उत्तमगजयिष्यामि गजयिष्यावः गजयिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमगजयिता गजयितारौ गजयितारः
मध्यमगजयितासि गजयितास्थः गजयितास्थ
उत्तमगजयितास्मि गजयितास्वः गजयितास्मः

कृदन्त

क्त
गजित m. n. गजिता f.

क्तवतु
गजितवत् m. n. गजितवती f.

शतृ
गजयत् m. n. गजयन्ती f.

शानच् कर्मणि
गज्यमान m. n. गज्यमाना f.

लुडादेश पर
गजयिष्यत् m. n. गजयिष्यन्ती f.

तव्य
गजयितव्य m. n. गजयितव्या f.

यत्
गज्य m. n. गज्या f.

अनीयर्
गजनीय m. n. गजनीया f.

अव्यय

तुमुन्
गजयितुम्

क्त्वा
गजयित्वा

ल्यप्
॰गजय्य

लिट्
गजयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria