Declension table of ?gajayiṣyantī

Deva

FeminineSingularDualPlural
Nominativegajayiṣyantī gajayiṣyantyau gajayiṣyantyaḥ
Vocativegajayiṣyanti gajayiṣyantyau gajayiṣyantyaḥ
Accusativegajayiṣyantīm gajayiṣyantyau gajayiṣyantīḥ
Instrumentalgajayiṣyantyā gajayiṣyantībhyām gajayiṣyantībhiḥ
Dativegajayiṣyantyai gajayiṣyantībhyām gajayiṣyantībhyaḥ
Ablativegajayiṣyantyāḥ gajayiṣyantībhyām gajayiṣyantībhyaḥ
Genitivegajayiṣyantyāḥ gajayiṣyantyoḥ gajayiṣyantīnām
Locativegajayiṣyantyām gajayiṣyantyoḥ gajayiṣyantīṣu

Compound gajayiṣyanti - gajayiṣyantī -

Adverb -gajayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria