Declension table of ?gajanīya

Deva

MasculineSingularDualPlural
Nominativegajanīyaḥ gajanīyau gajanīyāḥ
Vocativegajanīya gajanīyau gajanīyāḥ
Accusativegajanīyam gajanīyau gajanīyān
Instrumentalgajanīyena gajanīyābhyām gajanīyaiḥ gajanīyebhiḥ
Dativegajanīyāya gajanīyābhyām gajanīyebhyaḥ
Ablativegajanīyāt gajanīyābhyām gajanīyebhyaḥ
Genitivegajanīyasya gajanīyayoḥ gajanīyānām
Locativegajanīye gajanīyayoḥ gajanīyeṣu

Compound gajanīya -

Adverb -gajanīyam -gajanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria