Declension table of ?gajitavat

Deva

MasculineSingularDualPlural
Nominativegajitavān gajitavantau gajitavantaḥ
Vocativegajitavan gajitavantau gajitavantaḥ
Accusativegajitavantam gajitavantau gajitavataḥ
Instrumentalgajitavatā gajitavadbhyām gajitavadbhiḥ
Dativegajitavate gajitavadbhyām gajitavadbhyaḥ
Ablativegajitavataḥ gajitavadbhyām gajitavadbhyaḥ
Genitivegajitavataḥ gajitavatoḥ gajitavatām
Locativegajitavati gajitavatoḥ gajitavatsu

Compound gajitavat -

Adverb -gajitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria