Declension table of ?gajayantī

Deva

FeminineSingularDualPlural
Nominativegajayantī gajayantyau gajayantyaḥ
Vocativegajayanti gajayantyau gajayantyaḥ
Accusativegajayantīm gajayantyau gajayantīḥ
Instrumentalgajayantyā gajayantībhyām gajayantībhiḥ
Dativegajayantyai gajayantībhyām gajayantībhyaḥ
Ablativegajayantyāḥ gajayantībhyām gajayantībhyaḥ
Genitivegajayantyāḥ gajayantyoḥ gajayantīnām
Locativegajayantyām gajayantyoḥ gajayantīṣu

Compound gajayanti - gajayantī -

Adverb -gajayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria