Declension table of ?gajitā

Deva

FeminineSingularDualPlural
Nominativegajitā gajite gajitāḥ
Vocativegajite gajite gajitāḥ
Accusativegajitām gajite gajitāḥ
Instrumentalgajitayā gajitābhyām gajitābhiḥ
Dativegajitāyai gajitābhyām gajitābhyaḥ
Ablativegajitāyāḥ gajitābhyām gajitābhyaḥ
Genitivegajitāyāḥ gajitayoḥ gajitānām
Locativegajitāyām gajitayoḥ gajitāsu

Adverb -gajitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria