Conjugation tables of ?dhī
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
didhemi
didhīvaḥ
didhīmaḥ
Second
didheṣi
didhīthaḥ
didhītha
Third
didheti
didhītaḥ
didhyati
Middle
Singular
Dual
Plural
First
didhye
didhīvahe
didhīmahe
Second
didhīṣe
didhyāthe
didhīdhve
Third
didhīte
didhyāte
didhyate
Passive
Singular
Dual
Plural
First
dhīye
dhīyāvahe
dhīyāmahe
Second
dhīyase
dhīyethe
dhīyadhve
Third
dhīyate
dhīyete
dhīyante
Imperfect
Active
Singular
Dual
Plural
First
adidhayam
adidhīva
adidhīma
Second
adidheḥ
adidhītam
adidhīta
Third
adidhet
adidhītām
adidhayuḥ
Middle
Singular
Dual
Plural
First
adidhī
adidhīvahi
adidhīmahi
Second
adidhīthāḥ
adidhyāthām
adidhīdhvam
Third
adidhīta
adidhyātām
adidhyata
Passive
Singular
Dual
Plural
First
adhīye
adhīyāvahi
adhīyāmahi
Second
adhīyathāḥ
adhīyethām
adhīyadhvam
Third
adhīyata
adhīyetām
adhīyanta
Optative
Active
Singular
Dual
Plural
First
didhīyām
didhīyāva
didhīyāma
Second
didhīyāḥ
didhīyātam
didhīyāta
Third
didhīyāt
didhīyātām
didhīyuḥ
Middle
Singular
Dual
Plural
First
didhīya
didhīvahi
didhīmahi
Second
didhīthāḥ
didhīyāthām
didhīdhvam
Third
didhīta
didhīyātām
didhīran
Passive
Singular
Dual
Plural
First
dhīyeya
dhīyevahi
dhīyemahi
Second
dhīyethāḥ
dhīyeyāthām
dhīyedhvam
Third
dhīyeta
dhīyeyātām
dhīyeran
Imperative
Active
Singular
Dual
Plural
First
didhayāni
didhayāva
didhayāma
Second
didhīhi
didhītam
didhīta
Third
didhetu
didhītām
didhyatu
Middle
Singular
Dual
Plural
First
didhayai
didhayāvahai
didhayāmahai
Second
didhīṣva
didhyāthām
didhīdhvam
Third
didhītām
didhyātām
didhyatām
Passive
Singular
Dual
Plural
First
dhīyai
dhīyāvahai
dhīyāmahai
Second
dhīyasva
dhīyethām
dhīyadhvam
Third
dhīyatām
dhīyetām
dhīyantām
Future
Active
Singular
Dual
Plural
First
dheṣyāmi
dheṣyāvaḥ
dheṣyāmaḥ
Second
dheṣyasi
dheṣyathaḥ
dheṣyatha
Third
dheṣyati
dheṣyataḥ
dheṣyanti
Middle
Singular
Dual
Plural
First
dheṣye
dheṣyāvahe
dheṣyāmahe
Second
dheṣyase
dheṣyethe
dheṣyadhve
Third
dheṣyate
dheṣyete
dheṣyante
Periphrastic Future
Active
Singular
Dual
Plural
First
dhetāsmi
dhetāsvaḥ
dhetāsmaḥ
Second
dhetāsi
dhetāsthaḥ
dhetāstha
Third
dhetā
dhetārau
dhetāraḥ
Perfect
Active
Singular
Dual
Plural
First
didhāya
didhaya
didhyiva
didhayiva
didhyima
didhayima
Second
didhetha
didhayitha
didhyathuḥ
didhya
Third
didhāya
didhyatuḥ
didhyuḥ
Middle
Singular
Dual
Plural
First
didhye
didhyivahe
didhyimahe
Second
didhyiṣe
didhyāthe
didhyidhve
Third
didhye
didhyāte
didhyire
Benedictive
Active
Singular
Dual
Plural
First
dhīyāsam
dhīyāsva
dhīyāsma
Second
dhīyāḥ
dhīyāstam
dhīyāsta
Third
dhīyāt
dhīyāstām
dhīyāsuḥ
Participles
Past Passive Participle
dhīta
m.
n.
dhītā
f.
Past Active Participle
dhītavat
m.
n.
dhītavatī
f.
Present Active Participle
didhyat
m.
n.
didhyatī
f.
Present Middle Participle
didhyāna
m.
n.
didhyānā
f.
Present Passive Participle
dhīyamāna
m.
n.
dhīyamānā
f.
Future Active Participle
dheṣyat
m.
n.
dheṣyantī
f.
Future Middle Participle
dheṣyamāṇa
m.
n.
dheṣyamāṇā
f.
Future Passive Participle
dhetavya
m.
n.
dhetavyā
f.
Future Passive Participle
dheya
m.
n.
dheyā
f.
Future Passive Participle
dhayanīya
m.
n.
dhayanīyā
f.
Perfect Active Participle
didhīvas
m.
n.
didhyuṣī
f.
Perfect Middle Participle
didhyāna
m.
n.
didhyānā
f.
Indeclinable forms
Infinitive
dhetum
Absolutive
dhītvā
Absolutive
-dhīya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023