Conjugation tables of ?dhī

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdidhemi didhīvaḥ didhīmaḥ
Seconddidheṣi didhīthaḥ didhītha
Thirddidheti didhītaḥ didhyati


MiddleSingularDualPlural
Firstdidhye didhīvahe didhīmahe
Seconddidhīṣe didhyāthe didhīdhve
Thirddidhīte didhyāte didhyate


PassiveSingularDualPlural
Firstdhīye dhīyāvahe dhīyāmahe
Seconddhīyase dhīyethe dhīyadhve
Thirddhīyate dhīyete dhīyante


Imperfect

ActiveSingularDualPlural
Firstadidhayam adidhīva adidhīma
Secondadidheḥ adidhītam adidhīta
Thirdadidhet adidhītām adidhayuḥ


MiddleSingularDualPlural
Firstadidhī adidhīvahi adidhīmahi
Secondadidhīthāḥ adidhyāthām adidhīdhvam
Thirdadidhīta adidhyātām adidhyata


PassiveSingularDualPlural
Firstadhīye adhīyāvahi adhīyāmahi
Secondadhīyathāḥ adhīyethām adhīyadhvam
Thirdadhīyata adhīyetām adhīyanta


Optative

ActiveSingularDualPlural
Firstdidhīyām didhīyāva didhīyāma
Seconddidhīyāḥ didhīyātam didhīyāta
Thirddidhīyāt didhīyātām didhīyuḥ


MiddleSingularDualPlural
Firstdidhīya didhīvahi didhīmahi
Seconddidhīthāḥ didhīyāthām didhīdhvam
Thirddidhīta didhīyātām didhīran


PassiveSingularDualPlural
Firstdhīyeya dhīyevahi dhīyemahi
Seconddhīyethāḥ dhīyeyāthām dhīyedhvam
Thirddhīyeta dhīyeyātām dhīyeran


Imperative

ActiveSingularDualPlural
Firstdidhayāni didhayāva didhayāma
Seconddidhīhi didhītam didhīta
Thirddidhetu didhītām didhyatu


MiddleSingularDualPlural
Firstdidhayai didhayāvahai didhayāmahai
Seconddidhīṣva didhyāthām didhīdhvam
Thirddidhītām didhyātām didhyatām


PassiveSingularDualPlural
Firstdhīyai dhīyāvahai dhīyāmahai
Seconddhīyasva dhīyethām dhīyadhvam
Thirddhīyatām dhīyetām dhīyantām


Future

ActiveSingularDualPlural
Firstdheṣyāmi dheṣyāvaḥ dheṣyāmaḥ
Seconddheṣyasi dheṣyathaḥ dheṣyatha
Thirddheṣyati dheṣyataḥ dheṣyanti


MiddleSingularDualPlural
Firstdheṣye dheṣyāvahe dheṣyāmahe
Seconddheṣyase dheṣyethe dheṣyadhve
Thirddheṣyate dheṣyete dheṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhetāsmi dhetāsvaḥ dhetāsmaḥ
Seconddhetāsi dhetāsthaḥ dhetāstha
Thirddhetā dhetārau dhetāraḥ


Perfect

ActiveSingularDualPlural
Firstdidhāya didhaya didhyiva didhayiva didhyima didhayima
Seconddidhetha didhayitha didhyathuḥ didhya
Thirddidhāya didhyatuḥ didhyuḥ


MiddleSingularDualPlural
Firstdidhye didhyivahe didhyimahe
Seconddidhyiṣe didhyāthe didhyidhve
Thirddidhye didhyāte didhyire


Benedictive

ActiveSingularDualPlural
Firstdhīyāsam dhīyāsva dhīyāsma
Seconddhīyāḥ dhīyāstam dhīyāsta
Thirddhīyāt dhīyāstām dhīyāsuḥ

Participles

Past Passive Participle
dhīta m. n. dhītā f.

Past Active Participle
dhītavat m. n. dhītavatī f.

Present Active Participle
didhyat m. n. didhyatī f.

Present Middle Participle
didhyāna m. n. didhyānā f.

Present Passive Participle
dhīyamāna m. n. dhīyamānā f.

Future Active Participle
dheṣyat m. n. dheṣyantī f.

Future Middle Participle
dheṣyamāṇa m. n. dheṣyamāṇā f.

Future Passive Participle
dhetavya m. n. dhetavyā f.

Future Passive Participle
dheya m. n. dheyā f.

Future Passive Participle
dhayanīya m. n. dhayanīyā f.

Perfect Active Participle
didhīvas m. n. didhyuṣī f.

Perfect Middle Participle
didhyāna m. n. didhyānā f.

Indeclinable forms

Infinitive
dhetum

Absolutive
dhītvā

Absolutive
-dhīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria