Declension table of ?dhetavya

Deva

MasculineSingularDualPlural
Nominativedhetavyaḥ dhetavyau dhetavyāḥ
Vocativedhetavya dhetavyau dhetavyāḥ
Accusativedhetavyam dhetavyau dhetavyān
Instrumentaldhetavyena dhetavyābhyām dhetavyaiḥ dhetavyebhiḥ
Dativedhetavyāya dhetavyābhyām dhetavyebhyaḥ
Ablativedhetavyāt dhetavyābhyām dhetavyebhyaḥ
Genitivedhetavyasya dhetavyayoḥ dhetavyānām
Locativedhetavye dhetavyayoḥ dhetavyeṣu

Compound dhetavya -

Adverb -dhetavyam -dhetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria